प्रातः स्मरण

Rashtra Sevika Samiti    17-Jul-2023
|
ओम नमो वासुदेवाय हरये परमात्मने
प्रणतः क्लेशनाशाय गोवि गोविन्दाय नमो नमः ।।१।।
 
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती
करमूले तु गोविन्दः प्रभाते करदर्शनम ।।२।।
 
समुद्रवसने देवि पर्वतस्तनमण्डले
विष्णुपत्नि नमस्तु नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ।।३।।
 
अहल्या द्रौपदी सीता तारा मन्दोदरी तथा
पञ्चकं ना स्मरेन्नित्यं महापातकनाशनम् ।।४।।
 
अदितिर्विदुला काली विनता च उमा सती
शर्मिष्ठा दमयन्ती च सावित्री चाञ्चनी तथा।।५।।
 
मैत्रैयी विष्पला गार्गी शची वध्रिमती तथा
गौतमी संघमित्रा सा सुमित्रा च सरस्वती ।।६।।
 
अनसूयाSरुंधती मीरा बाई दाहरस्त्री तथा
चेन्नम्मा च महादेवी यक्क रुद्राम्ब रुक्मिणी ।।७।।
 
जयमती च भवानी च वीणा प्रीतिश्र्च कल्पना
मयणल्ला शारदा माता भगिनी च निवेदिता ।।८।।
 
जिजा लक्ष्मीरहल्या च दुर्गा येसूस्तथा रमा
पन्ना कृष्णाकुमारी च पद्मिनी रामरक्षिता ।।९।।
 
भारते हिन्दुनारीणां भवेत्संघटनं दृढम्
इति संस्थापिता राष्ट्र सेविका समितिर्यया ।।१०।।
 
संस्कृतेश्र्च स्वधर्मस्य रक्षणार्थ समर्पितम्
क्षणशः कणशश्चैव जीवितं चन्दनं यथा ।।११।।
 
यया रामयशोगानैः कृता भारतजागृतिः
लक्ष्मीं केळकरोपाख्यां स्मरामो मावशीं वयम् ।।१२।।
 
मातृवत् स्नेहवात्सल्यं राष्ट्रकार्यार्थजीवनम्
सरस्वति नमस्तुभ्यं सेविकाप्रेरणास्रवम् ।।१३।।
 
एता उज्ज्वलचारित्र्यः स्त्रियः प्रातः सदा स्मृताः
भवन्ति शीलशौर्यादीन् वितरन्त्यो गुणान् सदा ।।१४।।
 
गंगा गोदा ब्रम्हपुत्रा गोमती च सरस्वती
कावेरी यमुना कुम्भा सिन्धु रेवा इरावती ।।१५।।
 
प्रातःस्मरणमेतद् यो नित्यं नियमतः पठेत्
अखण्डं भारतं नित्यं तस्य स्फुरति चेतसि ।।१६।।
 
।।भारत माता की जय।।